Monday, March 30, 2020

नारी में वैराग्य उत्पन्न करने वाले श्लोक



नारी त्रिविधा यथा  -  

“योषितस्त्रिविधा ब्रह्मन् ! गृहिणां मूढचेतसाम् ।  
साध्वी भोग्या च कुलटा ताः सर्व्वाः स्वार्थतत्पराः ।

  परलोकभयात् साध्वी तथेह यशसात्मनः । 
  कामस्नेहाच्च कुरुते भर्त्तुः सेवाञ्च सन्ततम् ॥ १ ॥

  भोग्या भोग्यार्थिनी शश्वत् कामस्नेहेऽथ केवलम् । 
 कुरुते पतिसेवाञ्च न च भोग्या दृढेक्षणम् ॥ 

 वस्त्रालंकारसम्भोगं सुस्निग्धाहारमुत्तमम् ।
  यावत् प्राप्नोति सा भोग्या तावच्च वशगा  प्रिया ॥ २ ॥

 कुलाङ्गारसमा नारी कुलटा कुलकामिनी ।
  कपटात् कुरुते सेवां स्वामिनो न च भक्तितः ॥ 

 सदा पुंयोगमाशंसुर्मनसा मदनातुरा । 
 आहारादधिकं जारं प्रार्थयन्ती नवं नवम् ॥

  जारार्थे स्वपतिं तात ! हन्तुमिच्छति पुंश्चली ।
  तस्यां यो विश्वसेन्मूढो जीवनन्तस्य निष्फलम् ॥


  कथिता योषितः सर्व्वा उत्तमाधममध्यमाः । 
 स्वात्मारामा विजानन्ति मनसा तां न  पण्डिताः ॥” ३ ॥

  तस्याः स्वभावो यथा  -

“हृदयं क्षुरधाराभं शरत्पद्मोत्सवं मुखम् ।  
 सुधोपमं सुमधुरं वचनं स्वार्थसिद्धये ॥  

 प्रकोपे विषतुल्यं तदनूहं शीलकुत्सितम् । 
 दुर्ज्ञेयं तदभिप्रायं निगूढं कर्म्म केवलम् ॥ 

 तदा तासामविनयं प्रबलं साहसं परम् ।
  ददौ कार्य्यच्छलात् कार्य्यं शश्वन्माया दूरत्यया ॥

  पुंसश्चाष्टगुणः कामः शश्वत्कामो जगद्गुरो ! 
  आहारो द्बिगुणो नित्यं नैष्ठुर्य्यञ्च चतुर्गुणम् ।

   कोपः पुंसः षड्गुणश्च व्यवसायश्च निश्चितम् ॥ 

  यत्रेमे दोषनिवहाः कास्था तत्र पितामह ! । 
 का क्रीडा किं सुखं पुंसो विण्मूत्राश्रयवेश्मनि ॥ 

 तेजः प्रनष्टं सम्भोगे दिवालापे यशःक्षयः ।
  धनक्षयस्त्वतिप्रीतौ रत्यासक्तौ वपुःक्षयः ॥ 

 साहित्ये पौरुषं नष्टं कलहे माननाशनम् ।
  सर्व्वनाशश्च विश्वासे ब्रह्मन्नारीषु किं सुखम् ॥

  यावद्धनी च तेजस्वी सश्रीको योग्यतापरः ।
  पुमान्नारीं वशीकर्त्तुं समर्थस्तावदेव हि ॥ 

 रोगिणं निर्गुणं वृद्धं योषिन्नापेक्षते प्रियम् ।
  लोकाचारतया तस्मै ददात्याहारमल्पकम् ॥”

  इति ब्रह्मवैवर्त्तपुराणे प्रोक्तम्।।


No comments:

Post a Comment