Monday, March 9, 2020

श्री पचौरी गुरुजी के लिए संस्कृत श्लोकात्मक श्रद्धांजलि

।। श्रीदेवदूत-गुरवे श्रद्धाञ्जलि:।।
✍✍✍✍✍

हे देवदूत! बुधराट्!द्विजसौख्यकारिन्!
हे हृष्टशिष्टपुरुष श्रुतिशास्त्रधारिन्!
हेरम्बपूजनरतो हरिहर्षहार्द!
हे हे हरिद्धयरथार्चक! हेशलीन:।।१।।

हा हाऽद्य वै नरवरात् प्रथितास्ति चर्चा
यो देवदूतगुरुरद्य दिवङ्गतोऽसौ
किं देवदेशवसतिस्स सुरोपदेष्टा
श्रीमद्धरे: पुरमयाद्वदत द्विजा हे?२?

मध्याह्नकालकृतभोजनविश्रमोऽहं 
तिष्ठन्विभिन्नपरिचिन्तनसंरतोऽद्य
श्रुत्वा प्रभातवचसा बत दूरवाण्या
निस्तब्धतां प्रतिगतस्सुरदूतमृत्युम् ।।३।।

यद्वा प्रशान्तनिलये भवतस्सकाशे
खेलेन्द्रनीरजविनोदजनैस्सहाहं
कृत्वापि शास्त्रपरिचर्चनमोदनानि
विद्यार्थिकालदिवसानि हृदा व्यनैषम् ।।४।।

हे हे प्रभातसमयेऽथ गजेन्द्रमोक्षं
उच्चैस्स्म गायति ह विष्णुसहस्रनाम
नानार्थभाष्यशरणं सुरगाथनं च
श्रीमन् सदैव भवतो वचसैव लब्धम् ।।५।।

हे हे पचौरिविदित! श्रुतिनेत्रशालिन्!

हे हे सदा प्रतिभया भुवि भासशालिन्!
नूनं निशम्य भवतस्सुरलोकयात्रां
किं भावयानि हृदये न विचारशक्त:।।६।।

यच्चाष्टकं विलिखितं भवते मयैव

तच्छ्रावितं च भवते मुदितात्मनैव
बाबागुरुर्ह्यपि भवद्गुणगौरवेण
प्रेमादरं प्रतिदिनं त्वनुवर्तमान:।।७।।

गङ्गाजलानि तुलसीदलमिश्रितानि

भोज्यानि सात्त्विकजनैरभिनन्दितानि
विष्ण्वच्युतेशकमलापतिकीर्तनानि
हे देवदूत! तव दिव्यपथं सृजन्ति।।८।।

विश्वस्तिरीशभजने श्रुतिशास्त्रवाक्ये

प्रीतिश्च साधुपुरुषे द्विजदेवकार्ये
गीताक्षराण्यपि गुरो! दिवि मूर्तिमन्ति
हे देवदूत! तव विष्णुपथं सृजन्ति।।९।।

शोचन्ति नैव सुजनाश्च शरीरनाशे

किन्त्वद्य वै नरवरात् हृतमीश! रत्नं
शान्तिं तवात्मन इवेह समर्थयन्तश्-
श्रद्धाञ्जलिं गुरुपदे वयमर्पयाम:।।१०।।

हे वाग्जलैरहरह: परिपावमानो

हे हे विनोदकरणाऽथ विनोदपूज्य
हे श्रीपुराणगततत्त्वविवेकशील
श्रीमत्पचौरिबुध ते स्मृतिरस्ति चित्ते।।११।।

श्रीमन्शिवाढ्यगुणगर्वितगायकैश्च

न्यायाभिरक्तमतिपूजितपादपद्म!
पातञ्जलाढ्यपुरुषैरभिसंवृतश्च
शब्दाञ्जलिश्रितहृदा परितर्पयामि।।१२।।

हे देहनष्टिविदितात्मगुणानुरागिन्

हे सत्कवीशचरितामृतमोदपायिन्
हे श्रीकपीशमहिमाढ्यसमृद्धवृद्ध!
श्रीदेवदूतविदिताद्य वयं स्मराम:।।१३।।

श्लिष्टा क्रिया, न भवत: पुनरात्मसंस्था

चेष्टा सदेष्टसुरगुण्यपदप्रदा ते
दृष्टा मतिश्च भवत: पटवर्धने वै
अस्मन्मनस्सु शतधा पटवर्धनाख्य!!१४!!

शौवस्तिको नरवरे मम चागमस्स्यात्

त्वत्स्मार्त्तभूतशुभतामिव चाद्य सृष्ट्वा
रात्रौ गतांश्च दिवसान्हृदये विचिन्त्य
श्रद्धाञ्जलिं प्रतनुते हिमवाञ्जनोऽसौ।।१५।।
******
© डॉ.हिमांशुगौड:
०७:३८ दिनान्ते,०७/०२/२०२०
अंतिम पांच श्लोक इसी दिनांक को, १०:४८ रात्रि में लिखे।

No comments:

Post a Comment