Monday, March 16, 2020

समर्थश्री-चित्रशतकम् : डॉ.हिमांशुगौड:



आचार्याः परिपाठयन्ति विविधेषु श्रौतवार्याश्रिते-ष्वानन्दैकगुणैधकार्थघटकेषु श्रीप्रदेष्वाश्रितां।
 दिव्यामार्षपरम्परां द्जविकुलेभ्यश्शङ्करीं शाङ्करा
स्तत्रैवं प्रभवन्ति शास्त्रमतयो यत्र स्थितस्त्र्यम्बकः ।।१।।





बाल्यादेव हरिप्रसादजनिताः नैकाः कथाः ये द्विजाः
आचार्याच्च निशम्य भक्तिमनसा यान्ति श्रियामध्वनि
ते वै पीतपयस्कपीतवसनाश्शास्त्रीयतत्त्वार्थिनः
श्रीमत्त्रयम्बकचिन्त्यतत्त्वमुदिताः लोकद्वये सुस्थिताः ।।२।।





श्रीरामप्रियभक्त एव हनुमान् यो रुद्ररूपो मतः
श्रित्वा वानरदेहमत्र भुवने मोदेन सन्तिष्ठते
तत्त्वस्यैव विभेदतश्शिवगुरोस्सान्निध्यमीयात् क्वचित्
मुञ्चन्तीत्त्थमहो व्रतं नहि सुराः प्रेम्णोर्जितं वै मिथः ।।३।।




श्रीमद्भागवतप्रसादकरणं साप्ताहिकं ज्ञानदं 
श्राव्यन्तेत्र महोदयैश्श्रुतिरसाप्लावैरिवामोददं
यद्यप्यत्र कलौ युगेथ बहवो धूर्ता भ्रमन्ति द्विजाः
किन्त्वत्र श्रितशैवरूप इव यस्संशोभते त्र्यम्बकः ।।४।।




विष्णुश्चापि पुरा सहस्रकमलैश्श्रीमच्छिवं पूजयन् 
भक्त्या स्वाक्षिजिहीर्षु शूलिचरणे चक्रं हि लेभे ततः।
नाम्ना यः परिपूजयेत्त्रिपुरहं किं किं लभ्यं यते! 
पारीक्ष्यं किमतो गतोस्ति मतिमन् शम्भोस्सहस्रार्चनेॽॽ५।।




वित्तं प्रयातु कुनरेषु तथांग्लकेषु 
भ्रष्टत्वमात्मनि चरत्सु च सङ्करेषु ।
कीर्तिर्भवेन्न कदापि च लेशमात्रं 
धर्मं त्यजन्ति पुरुषाः न हि धैर्ययुक्ताः ।।६।।



विश्रामक्षणमेति कश्च सुखभाक्कश्चैव शेते मुदा 
सन्मित्रैस्सह सङ्गमोपि बहुधा को वाप्नुयात्कार्ययाः
नानापद्धतिसंश्रिताध्वरदिने विप्रत्रयैश्चर्च्यते
कीदृक्चैव कथं व्यवस्थिततया होमो जनैरर्च्यते ।।७।।



प्राथम्यं विदधाति यश्च जनताप्रेमप्रभाप्रापणम्
यज्ञादिष्वपि तेन सप्तदिवसाः साफल्यमायान्ति हि
वित्तं च क्रतुसुस्थले बहुजनाश्श्रद्धालवो भावुकाः
आयान्तु त्विति काङ्क्षया चतुरधीस्समबन्धतां वर्धयेत् ।।८।।

आकृष्टा इव  चापरे यतिगणैर्मुख्येन वा याजकाः
वाण्या वेशनिभाभिरर्थपरकाः धर्मार्थिनस्सज्जनाः
ग्रामे वा नगरे मखस्थल उतायान्ति श्रियां वाञ्छुकाः
तान्सर्वान्निजधर्मवाग्भिरपरो दक्षो द्विजो योजयेत् ।।९।।

माधुर्येण विना न लौकिकजनैस्सङ्गण्यते मानवो 
जिह्वा चैव परापरत्वकरणी मानापमाने क्षमा
तस्माद्विज्ञजनैस्समाजपटले प्रेयांसि शैवान्यपि
वाचा ह्यत्र मधुम्भृतार्थपरया लभ्यन्त एवङ्क्रमात् ।।१०।।



मन्त्रैर्वै यजुषां द्विजाः शिवसुमैः सम्पूजयन्तश्शिवं 
देवेशार्पणहेतवे वितरतीड्यार्चाम्बुजानि क्वचित्
कश्चिद्दर्शकवच्च पूजनमिदं पश्यन् फलम्प्राप्नुते
श्रीमत्त्र्यम्बकमोद्यवेदसरणाः यान्तश्शरण्यं शिवम् ।।११।।




पृष्ठे जनाश्चाञ्जलिकाः शिवाय नमश्चरन्तीह तथैव सन्तः ।
यश्श्रीस्वदेशोप्यपरो महात्मा मध्ये तयोस्त्र्यम्बक एव भाति ।।१२।।




नर्मदा शर्मदा कर्मपुष्टिप्रदा 
स्यात्सुयात्रार्थदा शान्तिदा पुण्यदा
यात्र देवेशशर्मादिभिस्सत्कृता
त्र्यम्बकाध्यक्षसाक्ष्यैश्च पूर्णाधुना।।१३।।




प्रवचनै रचनैर्नवताप्रियै:
हरिगुणस्रविमोदमधुश्रितै:
भवभयच्छिदि रागकरैश्शिवै:
सुजनता सुखतामभिगच्छति।।१४।।







विचलन्ति जनान्नूनं व्यथानां कण्टका यदा।
समस्या वर्धिताश्चेत्स्यु: विवेकोस्मत्सखा तदा।।१५।।

विवेको हीयते यैश्च विनाशस्तान्विलोकते।
अतस्सर्वत्र रामं तं ध्यात्वा संजागृयाद्धि-तम्।।१६।।
*****

आनलाइन गीताभाष्यपाठं निशम्यावोचि शालिनीछन्दसा-

भाष्यं गीतापाठमाश्रित्य यत्तद्
गीतं श्रीमत्स्वामिनां शास्त्रवाचा
शुश्रूषूणां तृप्तिकृज्ज्ञानवारि
पेपीयेत श्रद्धया मानुषैस्तत्।।१७।।

No comments:

Post a Comment