Friday, May 1, 2020

डॉ हिमांशु गौड़ की संस्कृत काव्य रचनाएं


।। डॉ.हिमांशुगौडस्य संस्कृतकाव्यरचनाः ।।
श्रीगणेशशतकम्
(गणेशभक्तिभृतं काव्यम्)
सूर्यशतकम्
(सूर्यवन्दनपरं काव्यम् )
पितृशतकम्
(पितृश्रद्धानिरूपकं काव्यम्)
मित्रशतकम्
( मित्रसम्बन्धे विविधभावसमन्वितं काव्यम् )
श्रीबाबागुरुशतकम्
(श्रीबाबागुरुगुणवन्दनपरं शतश्लोकात्मकं काव्यम्)
भावश्रीः
( पत्रकाव्यसङ्ग्रहः )
वन्द्यश्रीः
 (वन्दनाभिनन्दनादिकाव्यसङ्ग्रहः)
काव्यश्रीः
(बहुविधकवितासङ्ग्रहः)
भारतं भव्यभूमिः
( भारतभक्तिसंयुतं काव्यम् )
१०
दूर्वाशतकम्
(दूर्वामाश्रित्य विविधविचारसंवलितं शतश्लोकात्मकं काव्यम्)
११
नरवरभूमिः
(नरवरभूमिमहिमख्यापकं खण्डकाव्यम्)
१२
नरवरगाथा
(पञ्चकाण्डान्वितं काव्यम्)
१३
नारवरी
(नरवरस्य विविधदृश्यविचारवर्णकं काव्यम् )
१४
दिव्यन्धरशतकम्
(काल्पनिकनायकस्य गुणौजस्समन्वितं   काव्यम्)
१५
कल्पनाकारशतकम्
(कल्पनाकारचित्रकल्पनामोदवर्णकम्)
१६
कलिकामकेलिः
(कलौ कामनृत्यवर्णकं काव्यम्)


https://www.dbwstore.com/product-category/all-products/

No comments:

Post a Comment